Conjugation tables of ?stṛkṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
stṛkṣāmi
stṛkṣāvaḥ
stṛkṣāmaḥ
Second
stṛkṣasi
stṛkṣathaḥ
stṛkṣatha
Third
stṛkṣati
stṛkṣataḥ
stṛkṣanti
Middle
Singular
Dual
Plural
First
stṛkṣe
stṛkṣāvahe
stṛkṣāmahe
Second
stṛkṣase
stṛkṣethe
stṛkṣadhve
Third
stṛkṣate
stṛkṣete
stṛkṣante
Passive
Singular
Dual
Plural
First
stṛkṣye
stṛkṣyāvahe
stṛkṣyāmahe
Second
stṛkṣyase
stṛkṣyethe
stṛkṣyadhve
Third
stṛkṣyate
stṛkṣyete
stṛkṣyante
Imperfect
Active
Singular
Dual
Plural
First
astṛkṣam
astṛkṣāva
astṛkṣāma
Second
astṛkṣaḥ
astṛkṣatam
astṛkṣata
Third
astṛkṣat
astṛkṣatām
astṛkṣan
Middle
Singular
Dual
Plural
First
astṛkṣe
astṛkṣāvahi
astṛkṣāmahi
Second
astṛkṣathāḥ
astṛkṣethām
astṛkṣadhvam
Third
astṛkṣata
astṛkṣetām
astṛkṣanta
Passive
Singular
Dual
Plural
First
astṛkṣye
astṛkṣyāvahi
astṛkṣyāmahi
Second
astṛkṣyathāḥ
astṛkṣyethām
astṛkṣyadhvam
Third
astṛkṣyata
astṛkṣyetām
astṛkṣyanta
Optative
Active
Singular
Dual
Plural
First
stṛkṣeyam
stṛkṣeva
stṛkṣema
Second
stṛkṣeḥ
stṛkṣetam
stṛkṣeta
Third
stṛkṣet
stṛkṣetām
stṛkṣeyuḥ
Middle
Singular
Dual
Plural
First
stṛkṣeya
stṛkṣevahi
stṛkṣemahi
Second
stṛkṣethāḥ
stṛkṣeyāthām
stṛkṣedhvam
Third
stṛkṣeta
stṛkṣeyātām
stṛkṣeran
Passive
Singular
Dual
Plural
First
stṛkṣyeya
stṛkṣyevahi
stṛkṣyemahi
Second
stṛkṣyethāḥ
stṛkṣyeyāthām
stṛkṣyedhvam
Third
stṛkṣyeta
stṛkṣyeyātām
stṛkṣyeran
Imperative
Active
Singular
Dual
Plural
First
stṛkṣāṇi
stṛkṣāva
stṛkṣāma
Second
stṛkṣa
stṛkṣatam
stṛkṣata
Third
stṛkṣatu
stṛkṣatām
stṛkṣantu
Middle
Singular
Dual
Plural
First
stṛkṣai
stṛkṣāvahai
stṛkṣāmahai
Second
stṛkṣasva
stṛkṣethām
stṛkṣadhvam
Third
stṛkṣatām
stṛkṣetām
stṛkṣantām
Passive
Singular
Dual
Plural
First
stṛkṣyai
stṛkṣyāvahai
stṛkṣyāmahai
Second
stṛkṣyasva
stṛkṣyethām
stṛkṣyadhvam
Third
stṛkṣyatām
stṛkṣyetām
stṛkṣyantām
Future
Active
Singular
Dual
Plural
First
stṛkṣiṣyāmi
stṛkṣiṣyāvaḥ
stṛkṣiṣyāmaḥ
Second
stṛkṣiṣyasi
stṛkṣiṣyathaḥ
stṛkṣiṣyatha
Third
stṛkṣiṣyati
stṛkṣiṣyataḥ
stṛkṣiṣyanti
Middle
Singular
Dual
Plural
First
stṛkṣiṣye
stṛkṣiṣyāvahe
stṛkṣiṣyāmahe
Second
stṛkṣiṣyase
stṛkṣiṣyethe
stṛkṣiṣyadhve
Third
stṛkṣiṣyate
stṛkṣiṣyete
stṛkṣiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
stṛkṣitāsmi
stṛkṣitāsvaḥ
stṛkṣitāsmaḥ
Second
stṛkṣitāsi
stṛkṣitāsthaḥ
stṛkṣitāstha
Third
stṛkṣitā
stṛkṣitārau
stṛkṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
tastṛkṣa
tastṛkṣiva
tastṛkṣima
Second
tastṛkṣitha
tastṛkṣathuḥ
tastṛkṣa
Third
tastṛkṣa
tastṛkṣatuḥ
tastṛkṣuḥ
Middle
Singular
Dual
Plural
First
tastṛkṣe
tastṛkṣivahe
tastṛkṣimahe
Second
tastṛkṣiṣe
tastṛkṣāthe
tastṛkṣidhve
Third
tastṛkṣe
tastṛkṣāte
tastṛkṣire
Benedictive
Active
Singular
Dual
Plural
First
stṛkṣyāsam
stṛkṣyāsva
stṛkṣyāsma
Second
stṛkṣyāḥ
stṛkṣyāstam
stṛkṣyāsta
Third
stṛkṣyāt
stṛkṣyāstām
stṛkṣyāsuḥ
Participles
Past Passive Participle
stṛkṣita
m.
n.
stṛkṣitā
f.
Past Active Participle
stṛkṣitavat
m.
n.
stṛkṣitavatī
f.
Present Active Participle
stṛkṣat
m.
n.
stṛkṣantī
f.
Present Middle Participle
stṛkṣamāṇa
m.
n.
stṛkṣamāṇā
f.
Present Passive Participle
stṛkṣyamāṇa
m.
n.
stṛkṣyamāṇā
f.
Future Active Participle
stṛkṣiṣyat
m.
n.
stṛkṣiṣyantī
f.
Future Middle Participle
stṛkṣiṣyamāṇa
m.
n.
stṛkṣiṣyamāṇā
f.
Future Passive Participle
stṛkṣitavya
m.
n.
stṛkṣitavyā
f.
Future Passive Participle
stṛkṣya
m.
n.
stṛkṣyā
f.
Future Passive Participle
stṛkṣaṇīya
m.
n.
stṛkṣaṇīyā
f.
Perfect Active Participle
tastṛkṣvas
m.
n.
tastṛkṣuṣī
f.
Perfect Middle Participle
tastṛkṣāṇa
m.
n.
tastṛkṣāṇā
f.
Indeclinable forms
Infinitive
stṛkṣitum
Absolutive
stṛkṣitvā
Absolutive
-stṛkṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023