Conjugation tables of ?stṛkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststṛkṣāmi stṛkṣāvaḥ stṛkṣāmaḥ
Secondstṛkṣasi stṛkṣathaḥ stṛkṣatha
Thirdstṛkṣati stṛkṣataḥ stṛkṣanti


MiddleSingularDualPlural
Firststṛkṣe stṛkṣāvahe stṛkṣāmahe
Secondstṛkṣase stṛkṣethe stṛkṣadhve
Thirdstṛkṣate stṛkṣete stṛkṣante


PassiveSingularDualPlural
Firststṛkṣye stṛkṣyāvahe stṛkṣyāmahe
Secondstṛkṣyase stṛkṣyethe stṛkṣyadhve
Thirdstṛkṣyate stṛkṣyete stṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstastṛkṣam astṛkṣāva astṛkṣāma
Secondastṛkṣaḥ astṛkṣatam astṛkṣata
Thirdastṛkṣat astṛkṣatām astṛkṣan


MiddleSingularDualPlural
Firstastṛkṣe astṛkṣāvahi astṛkṣāmahi
Secondastṛkṣathāḥ astṛkṣethām astṛkṣadhvam
Thirdastṛkṣata astṛkṣetām astṛkṣanta


PassiveSingularDualPlural
Firstastṛkṣye astṛkṣyāvahi astṛkṣyāmahi
Secondastṛkṣyathāḥ astṛkṣyethām astṛkṣyadhvam
Thirdastṛkṣyata astṛkṣyetām astṛkṣyanta


Optative

ActiveSingularDualPlural
Firststṛkṣeyam stṛkṣeva stṛkṣema
Secondstṛkṣeḥ stṛkṣetam stṛkṣeta
Thirdstṛkṣet stṛkṣetām stṛkṣeyuḥ


MiddleSingularDualPlural
Firststṛkṣeya stṛkṣevahi stṛkṣemahi
Secondstṛkṣethāḥ stṛkṣeyāthām stṛkṣedhvam
Thirdstṛkṣeta stṛkṣeyātām stṛkṣeran


PassiveSingularDualPlural
Firststṛkṣyeya stṛkṣyevahi stṛkṣyemahi
Secondstṛkṣyethāḥ stṛkṣyeyāthām stṛkṣyedhvam
Thirdstṛkṣyeta stṛkṣyeyātām stṛkṣyeran


Imperative

ActiveSingularDualPlural
Firststṛkṣāṇi stṛkṣāva stṛkṣāma
Secondstṛkṣa stṛkṣatam stṛkṣata
Thirdstṛkṣatu stṛkṣatām stṛkṣantu


MiddleSingularDualPlural
Firststṛkṣai stṛkṣāvahai stṛkṣāmahai
Secondstṛkṣasva stṛkṣethām stṛkṣadhvam
Thirdstṛkṣatām stṛkṣetām stṛkṣantām


PassiveSingularDualPlural
Firststṛkṣyai stṛkṣyāvahai stṛkṣyāmahai
Secondstṛkṣyasva stṛkṣyethām stṛkṣyadhvam
Thirdstṛkṣyatām stṛkṣyetām stṛkṣyantām


Future

ActiveSingularDualPlural
Firststṛkṣiṣyāmi stṛkṣiṣyāvaḥ stṛkṣiṣyāmaḥ
Secondstṛkṣiṣyasi stṛkṣiṣyathaḥ stṛkṣiṣyatha
Thirdstṛkṣiṣyati stṛkṣiṣyataḥ stṛkṣiṣyanti


MiddleSingularDualPlural
Firststṛkṣiṣye stṛkṣiṣyāvahe stṛkṣiṣyāmahe
Secondstṛkṣiṣyase stṛkṣiṣyethe stṛkṣiṣyadhve
Thirdstṛkṣiṣyate stṛkṣiṣyete stṛkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststṛkṣitāsmi stṛkṣitāsvaḥ stṛkṣitāsmaḥ
Secondstṛkṣitāsi stṛkṣitāsthaḥ stṛkṣitāstha
Thirdstṛkṣitā stṛkṣitārau stṛkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastṛkṣa tastṛkṣiva tastṛkṣima
Secondtastṛkṣitha tastṛkṣathuḥ tastṛkṣa
Thirdtastṛkṣa tastṛkṣatuḥ tastṛkṣuḥ


MiddleSingularDualPlural
Firsttastṛkṣe tastṛkṣivahe tastṛkṣimahe
Secondtastṛkṣiṣe tastṛkṣāthe tastṛkṣidhve
Thirdtastṛkṣe tastṛkṣāte tastṛkṣire


Benedictive

ActiveSingularDualPlural
Firststṛkṣyāsam stṛkṣyāsva stṛkṣyāsma
Secondstṛkṣyāḥ stṛkṣyāstam stṛkṣyāsta
Thirdstṛkṣyāt stṛkṣyāstām stṛkṣyāsuḥ

Participles

Past Passive Participle
stṛkṣita m. n. stṛkṣitā f.

Past Active Participle
stṛkṣitavat m. n. stṛkṣitavatī f.

Present Active Participle
stṛkṣat m. n. stṛkṣantī f.

Present Middle Participle
stṛkṣamāṇa m. n. stṛkṣamāṇā f.

Present Passive Participle
stṛkṣyamāṇa m. n. stṛkṣyamāṇā f.

Future Active Participle
stṛkṣiṣyat m. n. stṛkṣiṣyantī f.

Future Middle Participle
stṛkṣiṣyamāṇa m. n. stṛkṣiṣyamāṇā f.

Future Passive Participle
stṛkṣitavya m. n. stṛkṣitavyā f.

Future Passive Participle
stṛkṣya m. n. stṛkṣyā f.

Future Passive Participle
stṛkṣaṇīya m. n. stṛkṣaṇīyā f.

Perfect Active Participle
tastṛkṣvas m. n. tastṛkṣuṣī f.

Perfect Middle Participle
tastṛkṣāṇa m. n. tastṛkṣāṇā f.

Indeclinable forms

Infinitive
stṛkṣitum

Absolutive
stṛkṣitvā

Absolutive
-stṛkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria