Declension table of ?stṛkṣitavat

Deva

MasculineSingularDualPlural
Nominativestṛkṣitavān stṛkṣitavantau stṛkṣitavantaḥ
Vocativestṛkṣitavan stṛkṣitavantau stṛkṣitavantaḥ
Accusativestṛkṣitavantam stṛkṣitavantau stṛkṣitavataḥ
Instrumentalstṛkṣitavatā stṛkṣitavadbhyām stṛkṣitavadbhiḥ
Dativestṛkṣitavate stṛkṣitavadbhyām stṛkṣitavadbhyaḥ
Ablativestṛkṣitavataḥ stṛkṣitavadbhyām stṛkṣitavadbhyaḥ
Genitivestṛkṣitavataḥ stṛkṣitavatoḥ stṛkṣitavatām
Locativestṛkṣitavati stṛkṣitavatoḥ stṛkṣitavatsu

Compound stṛkṣitavat -

Adverb -stṛkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria