Declension table of ?stṛkṣitavya

Deva

NeuterSingularDualPlural
Nominativestṛkṣitavyam stṛkṣitavye stṛkṣitavyāni
Vocativestṛkṣitavya stṛkṣitavye stṛkṣitavyāni
Accusativestṛkṣitavyam stṛkṣitavye stṛkṣitavyāni
Instrumentalstṛkṣitavyena stṛkṣitavyābhyām stṛkṣitavyaiḥ
Dativestṛkṣitavyāya stṛkṣitavyābhyām stṛkṣitavyebhyaḥ
Ablativestṛkṣitavyāt stṛkṣitavyābhyām stṛkṣitavyebhyaḥ
Genitivestṛkṣitavyasya stṛkṣitavyayoḥ stṛkṣitavyānām
Locativestṛkṣitavye stṛkṣitavyayoḥ stṛkṣitavyeṣu

Compound stṛkṣitavya -

Adverb -stṛkṣitavyam -stṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria