Declension table of ?stṛkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestṛkṣyamāṇā stṛkṣyamāṇe stṛkṣyamāṇāḥ
Vocativestṛkṣyamāṇe stṛkṣyamāṇe stṛkṣyamāṇāḥ
Accusativestṛkṣyamāṇām stṛkṣyamāṇe stṛkṣyamāṇāḥ
Instrumentalstṛkṣyamāṇayā stṛkṣyamāṇābhyām stṛkṣyamāṇābhiḥ
Dativestṛkṣyamāṇāyai stṛkṣyamāṇābhyām stṛkṣyamāṇābhyaḥ
Ablativestṛkṣyamāṇāyāḥ stṛkṣyamāṇābhyām stṛkṣyamāṇābhyaḥ
Genitivestṛkṣyamāṇāyāḥ stṛkṣyamāṇayoḥ stṛkṣyamāṇānām
Locativestṛkṣyamāṇāyām stṛkṣyamāṇayoḥ stṛkṣyamāṇāsu

Adverb -stṛkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria