Declension table of ?tastṛkṣāṇa

Deva

NeuterSingularDualPlural
Nominativetastṛkṣāṇam tastṛkṣāṇe tastṛkṣāṇāni
Vocativetastṛkṣāṇa tastṛkṣāṇe tastṛkṣāṇāni
Accusativetastṛkṣāṇam tastṛkṣāṇe tastṛkṣāṇāni
Instrumentaltastṛkṣāṇena tastṛkṣāṇābhyām tastṛkṣāṇaiḥ
Dativetastṛkṣāṇāya tastṛkṣāṇābhyām tastṛkṣāṇebhyaḥ
Ablativetastṛkṣāṇāt tastṛkṣāṇābhyām tastṛkṣāṇebhyaḥ
Genitivetastṛkṣāṇasya tastṛkṣāṇayoḥ tastṛkṣāṇānām
Locativetastṛkṣāṇe tastṛkṣāṇayoḥ tastṛkṣāṇeṣu

Compound tastṛkṣāṇa -

Adverb -tastṛkṣāṇam -tastṛkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria