Declension table of ?stṛkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativestṛkṣaṇīyaḥ stṛkṣaṇīyau stṛkṣaṇīyāḥ
Vocativestṛkṣaṇīya stṛkṣaṇīyau stṛkṣaṇīyāḥ
Accusativestṛkṣaṇīyam stṛkṣaṇīyau stṛkṣaṇīyān
Instrumentalstṛkṣaṇīyena stṛkṣaṇīyābhyām stṛkṣaṇīyaiḥ stṛkṣaṇīyebhiḥ
Dativestṛkṣaṇīyāya stṛkṣaṇīyābhyām stṛkṣaṇīyebhyaḥ
Ablativestṛkṣaṇīyāt stṛkṣaṇīyābhyām stṛkṣaṇīyebhyaḥ
Genitivestṛkṣaṇīyasya stṛkṣaṇīyayoḥ stṛkṣaṇīyānām
Locativestṛkṣaṇīye stṛkṣaṇīyayoḥ stṛkṣaṇīyeṣu

Compound stṛkṣaṇīya -

Adverb -stṛkṣaṇīyam -stṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria