Declension table of ?stṛkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestṛkṣiṣyamāṇā stṛkṣiṣyamāṇe stṛkṣiṣyamāṇāḥ
Vocativestṛkṣiṣyamāṇe stṛkṣiṣyamāṇe stṛkṣiṣyamāṇāḥ
Accusativestṛkṣiṣyamāṇām stṛkṣiṣyamāṇe stṛkṣiṣyamāṇāḥ
Instrumentalstṛkṣiṣyamāṇayā stṛkṣiṣyamāṇābhyām stṛkṣiṣyamāṇābhiḥ
Dativestṛkṣiṣyamāṇāyai stṛkṣiṣyamāṇābhyām stṛkṣiṣyamāṇābhyaḥ
Ablativestṛkṣiṣyamāṇāyāḥ stṛkṣiṣyamāṇābhyām stṛkṣiṣyamāṇābhyaḥ
Genitivestṛkṣiṣyamāṇāyāḥ stṛkṣiṣyamāṇayoḥ stṛkṣiṣyamāṇānām
Locativestṛkṣiṣyamāṇāyām stṛkṣiṣyamāṇayoḥ stṛkṣiṣyamāṇāsu

Adverb -stṛkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria