Declension table of ?stṛkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativestṛkṣiṣyantī stṛkṣiṣyantyau stṛkṣiṣyantyaḥ
Vocativestṛkṣiṣyanti stṛkṣiṣyantyau stṛkṣiṣyantyaḥ
Accusativestṛkṣiṣyantīm stṛkṣiṣyantyau stṛkṣiṣyantīḥ
Instrumentalstṛkṣiṣyantyā stṛkṣiṣyantībhyām stṛkṣiṣyantībhiḥ
Dativestṛkṣiṣyantyai stṛkṣiṣyantībhyām stṛkṣiṣyantībhyaḥ
Ablativestṛkṣiṣyantyāḥ stṛkṣiṣyantībhyām stṛkṣiṣyantībhyaḥ
Genitivestṛkṣiṣyantyāḥ stṛkṣiṣyantyoḥ stṛkṣiṣyantīnām
Locativestṛkṣiṣyantyām stṛkṣiṣyantyoḥ stṛkṣiṣyantīṣu

Compound stṛkṣiṣyanti - stṛkṣiṣyantī -

Adverb -stṛkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria