Declension table of ?stṛkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativestṛkṣaṇīyam stṛkṣaṇīye stṛkṣaṇīyāni
Vocativestṛkṣaṇīya stṛkṣaṇīye stṛkṣaṇīyāni
Accusativestṛkṣaṇīyam stṛkṣaṇīye stṛkṣaṇīyāni
Instrumentalstṛkṣaṇīyena stṛkṣaṇīyābhyām stṛkṣaṇīyaiḥ
Dativestṛkṣaṇīyāya stṛkṣaṇīyābhyām stṛkṣaṇīyebhyaḥ
Ablativestṛkṣaṇīyāt stṛkṣaṇīyābhyām stṛkṣaṇīyebhyaḥ
Genitivestṛkṣaṇīyasya stṛkṣaṇīyayoḥ stṛkṣaṇīyānām
Locativestṛkṣaṇīye stṛkṣaṇīyayoḥ stṛkṣaṇīyeṣu

Compound stṛkṣaṇīya -

Adverb -stṛkṣaṇīyam -stṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria