Declension table of ?stṛkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativestṛkṣamāṇā stṛkṣamāṇe stṛkṣamāṇāḥ
Vocativestṛkṣamāṇe stṛkṣamāṇe stṛkṣamāṇāḥ
Accusativestṛkṣamāṇām stṛkṣamāṇe stṛkṣamāṇāḥ
Instrumentalstṛkṣamāṇayā stṛkṣamāṇābhyām stṛkṣamāṇābhiḥ
Dativestṛkṣamāṇāyai stṛkṣamāṇābhyām stṛkṣamāṇābhyaḥ
Ablativestṛkṣamāṇāyāḥ stṛkṣamāṇābhyām stṛkṣamāṇābhyaḥ
Genitivestṛkṣamāṇāyāḥ stṛkṣamāṇayoḥ stṛkṣamāṇānām
Locativestṛkṣamāṇāyām stṛkṣamāṇayoḥ stṛkṣamāṇāsu

Adverb -stṛkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria