Declension table of ?stṛkṣitavya

Deva

MasculineSingularDualPlural
Nominativestṛkṣitavyaḥ stṛkṣitavyau stṛkṣitavyāḥ
Vocativestṛkṣitavya stṛkṣitavyau stṛkṣitavyāḥ
Accusativestṛkṣitavyam stṛkṣitavyau stṛkṣitavyān
Instrumentalstṛkṣitavyena stṛkṣitavyābhyām stṛkṣitavyaiḥ stṛkṣitavyebhiḥ
Dativestṛkṣitavyāya stṛkṣitavyābhyām stṛkṣitavyebhyaḥ
Ablativestṛkṣitavyāt stṛkṣitavyābhyām stṛkṣitavyebhyaḥ
Genitivestṛkṣitavyasya stṛkṣitavyayoḥ stṛkṣitavyānām
Locativestṛkṣitavye stṛkṣitavyayoḥ stṛkṣitavyeṣu

Compound stṛkṣitavya -

Adverb -stṛkṣitavyam -stṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria