Declension table of ?stṛkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativestṛkṣamāṇam stṛkṣamāṇe stṛkṣamāṇāni
Vocativestṛkṣamāṇa stṛkṣamāṇe stṛkṣamāṇāni
Accusativestṛkṣamāṇam stṛkṣamāṇe stṛkṣamāṇāni
Instrumentalstṛkṣamāṇena stṛkṣamāṇābhyām stṛkṣamāṇaiḥ
Dativestṛkṣamāṇāya stṛkṣamāṇābhyām stṛkṣamāṇebhyaḥ
Ablativestṛkṣamāṇāt stṛkṣamāṇābhyām stṛkṣamāṇebhyaḥ
Genitivestṛkṣamāṇasya stṛkṣamāṇayoḥ stṛkṣamāṇānām
Locativestṛkṣamāṇe stṛkṣamāṇayoḥ stṛkṣamāṇeṣu

Compound stṛkṣamāṇa -

Adverb -stṛkṣamāṇam -stṛkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria