Declension table of ?stṛkṣita

Deva

NeuterSingularDualPlural
Nominativestṛkṣitam stṛkṣite stṛkṣitāni
Vocativestṛkṣita stṛkṣite stṛkṣitāni
Accusativestṛkṣitam stṛkṣite stṛkṣitāni
Instrumentalstṛkṣitena stṛkṣitābhyām stṛkṣitaiḥ
Dativestṛkṣitāya stṛkṣitābhyām stṛkṣitebhyaḥ
Ablativestṛkṣitāt stṛkṣitābhyām stṛkṣitebhyaḥ
Genitivestṛkṣitasya stṛkṣitayoḥ stṛkṣitānām
Locativestṛkṣite stṛkṣitayoḥ stṛkṣiteṣu

Compound stṛkṣita -

Adverb -stṛkṣitam -stṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria