Declension table of ?stṛkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativestṛkṣiṣyan stṛkṣiṣyantau stṛkṣiṣyantaḥ
Vocativestṛkṣiṣyan stṛkṣiṣyantau stṛkṣiṣyantaḥ
Accusativestṛkṣiṣyantam stṛkṣiṣyantau stṛkṣiṣyataḥ
Instrumentalstṛkṣiṣyatā stṛkṣiṣyadbhyām stṛkṣiṣyadbhiḥ
Dativestṛkṣiṣyate stṛkṣiṣyadbhyām stṛkṣiṣyadbhyaḥ
Ablativestṛkṣiṣyataḥ stṛkṣiṣyadbhyām stṛkṣiṣyadbhyaḥ
Genitivestṛkṣiṣyataḥ stṛkṣiṣyatoḥ stṛkṣiṣyatām
Locativestṛkṣiṣyati stṛkṣiṣyatoḥ stṛkṣiṣyatsu

Compound stṛkṣiṣyat -

Adverb -stṛkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria