Declension table of ?stṛkṣamāṇa

Deva

MasculineSingularDualPlural
Nominativestṛkṣamāṇaḥ stṛkṣamāṇau stṛkṣamāṇāḥ
Vocativestṛkṣamāṇa stṛkṣamāṇau stṛkṣamāṇāḥ
Accusativestṛkṣamāṇam stṛkṣamāṇau stṛkṣamāṇān
Instrumentalstṛkṣamāṇena stṛkṣamāṇābhyām stṛkṣamāṇaiḥ stṛkṣamāṇebhiḥ
Dativestṛkṣamāṇāya stṛkṣamāṇābhyām stṛkṣamāṇebhyaḥ
Ablativestṛkṣamāṇāt stṛkṣamāṇābhyām stṛkṣamāṇebhyaḥ
Genitivestṛkṣamāṇasya stṛkṣamāṇayoḥ stṛkṣamāṇānām
Locativestṛkṣamāṇe stṛkṣamāṇayoḥ stṛkṣamāṇeṣu

Compound stṛkṣamāṇa -

Adverb -stṛkṣamāṇam -stṛkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria