Declension table of ?stṛkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestṛkṣyamāṇam stṛkṣyamāṇe stṛkṣyamāṇāni
Vocativestṛkṣyamāṇa stṛkṣyamāṇe stṛkṣyamāṇāni
Accusativestṛkṣyamāṇam stṛkṣyamāṇe stṛkṣyamāṇāni
Instrumentalstṛkṣyamāṇena stṛkṣyamāṇābhyām stṛkṣyamāṇaiḥ
Dativestṛkṣyamāṇāya stṛkṣyamāṇābhyām stṛkṣyamāṇebhyaḥ
Ablativestṛkṣyamāṇāt stṛkṣyamāṇābhyām stṛkṣyamāṇebhyaḥ
Genitivestṛkṣyamāṇasya stṛkṣyamāṇayoḥ stṛkṣyamāṇānām
Locativestṛkṣyamāṇe stṛkṣyamāṇayoḥ stṛkṣyamāṇeṣu

Compound stṛkṣyamāṇa -

Adverb -stṛkṣyamāṇam -stṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria