Declension table of ?stṛkṣitavyā

Deva

FeminineSingularDualPlural
Nominativestṛkṣitavyā stṛkṣitavye stṛkṣitavyāḥ
Vocativestṛkṣitavye stṛkṣitavye stṛkṣitavyāḥ
Accusativestṛkṣitavyām stṛkṣitavye stṛkṣitavyāḥ
Instrumentalstṛkṣitavyayā stṛkṣitavyābhyām stṛkṣitavyābhiḥ
Dativestṛkṣitavyāyai stṛkṣitavyābhyām stṛkṣitavyābhyaḥ
Ablativestṛkṣitavyāyāḥ stṛkṣitavyābhyām stṛkṣitavyābhyaḥ
Genitivestṛkṣitavyāyāḥ stṛkṣitavyayoḥ stṛkṣitavyānām
Locativestṛkṣitavyāyām stṛkṣitavyayoḥ stṛkṣitavyāsu

Adverb -stṛkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria