Declension table of ?tastṛkṣuṣī

Deva

FeminineSingularDualPlural
Nominativetastṛkṣuṣī tastṛkṣuṣyau tastṛkṣuṣyaḥ
Vocativetastṛkṣuṣi tastṛkṣuṣyau tastṛkṣuṣyaḥ
Accusativetastṛkṣuṣīm tastṛkṣuṣyau tastṛkṣuṣīḥ
Instrumentaltastṛkṣuṣyā tastṛkṣuṣībhyām tastṛkṣuṣībhiḥ
Dativetastṛkṣuṣyai tastṛkṣuṣībhyām tastṛkṣuṣībhyaḥ
Ablativetastṛkṣuṣyāḥ tastṛkṣuṣībhyām tastṛkṣuṣībhyaḥ
Genitivetastṛkṣuṣyāḥ tastṛkṣuṣyoḥ tastṛkṣuṣīṇām
Locativetastṛkṣuṣyām tastṛkṣuṣyoḥ tastṛkṣuṣīṣu

Compound tastṛkṣuṣi - tastṛkṣuṣī -

Adverb -tastṛkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria