Conjugation tables of ?sphaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsphaṇḍayāmi sphaṇḍayāvaḥ sphaṇḍayāmaḥ
Secondsphaṇḍayasi sphaṇḍayathaḥ sphaṇḍayatha
Thirdsphaṇḍayati sphaṇḍayataḥ sphaṇḍayanti


MiddleSingularDualPlural
Firstsphaṇḍaye sphaṇḍayāvahe sphaṇḍayāmahe
Secondsphaṇḍayase sphaṇḍayethe sphaṇḍayadhve
Thirdsphaṇḍayate sphaṇḍayete sphaṇḍayante


PassiveSingularDualPlural
Firstsphaṇḍye sphaṇḍyāvahe sphaṇḍyāmahe
Secondsphaṇḍyase sphaṇḍyethe sphaṇḍyadhve
Thirdsphaṇḍyate sphaṇḍyete sphaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstasphaṇḍayam asphaṇḍayāva asphaṇḍayāma
Secondasphaṇḍayaḥ asphaṇḍayatam asphaṇḍayata
Thirdasphaṇḍayat asphaṇḍayatām asphaṇḍayan


MiddleSingularDualPlural
Firstasphaṇḍaye asphaṇḍayāvahi asphaṇḍayāmahi
Secondasphaṇḍayathāḥ asphaṇḍayethām asphaṇḍayadhvam
Thirdasphaṇḍayata asphaṇḍayetām asphaṇḍayanta


PassiveSingularDualPlural
Firstasphaṇḍye asphaṇḍyāvahi asphaṇḍyāmahi
Secondasphaṇḍyathāḥ asphaṇḍyethām asphaṇḍyadhvam
Thirdasphaṇḍyata asphaṇḍyetām asphaṇḍyanta


Optative

ActiveSingularDualPlural
Firstsphaṇḍayeyam sphaṇḍayeva sphaṇḍayema
Secondsphaṇḍayeḥ sphaṇḍayetam sphaṇḍayeta
Thirdsphaṇḍayet sphaṇḍayetām sphaṇḍayeyuḥ


MiddleSingularDualPlural
Firstsphaṇḍayeya sphaṇḍayevahi sphaṇḍayemahi
Secondsphaṇḍayethāḥ sphaṇḍayeyāthām sphaṇḍayedhvam
Thirdsphaṇḍayeta sphaṇḍayeyātām sphaṇḍayeran


PassiveSingularDualPlural
Firstsphaṇḍyeya sphaṇḍyevahi sphaṇḍyemahi
Secondsphaṇḍyethāḥ sphaṇḍyeyāthām sphaṇḍyedhvam
Thirdsphaṇḍyeta sphaṇḍyeyātām sphaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstsphaṇḍayāni sphaṇḍayāva sphaṇḍayāma
Secondsphaṇḍaya sphaṇḍayatam sphaṇḍayata
Thirdsphaṇḍayatu sphaṇḍayatām sphaṇḍayantu


MiddleSingularDualPlural
Firstsphaṇḍayai sphaṇḍayāvahai sphaṇḍayāmahai
Secondsphaṇḍayasva sphaṇḍayethām sphaṇḍayadhvam
Thirdsphaṇḍayatām sphaṇḍayetām sphaṇḍayantām


PassiveSingularDualPlural
Firstsphaṇḍyai sphaṇḍyāvahai sphaṇḍyāmahai
Secondsphaṇḍyasva sphaṇḍyethām sphaṇḍyadhvam
Thirdsphaṇḍyatām sphaṇḍyetām sphaṇḍyantām


Future

ActiveSingularDualPlural
Firstsphaṇḍayiṣyāmi sphaṇḍayiṣyāvaḥ sphaṇḍayiṣyāmaḥ
Secondsphaṇḍayiṣyasi sphaṇḍayiṣyathaḥ sphaṇḍayiṣyatha
Thirdsphaṇḍayiṣyati sphaṇḍayiṣyataḥ sphaṇḍayiṣyanti


MiddleSingularDualPlural
Firstsphaṇḍayiṣye sphaṇḍayiṣyāvahe sphaṇḍayiṣyāmahe
Secondsphaṇḍayiṣyase sphaṇḍayiṣyethe sphaṇḍayiṣyadhve
Thirdsphaṇḍayiṣyate sphaṇḍayiṣyete sphaṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphaṇḍayitāsmi sphaṇḍayitāsvaḥ sphaṇḍayitāsmaḥ
Secondsphaṇḍayitāsi sphaṇḍayitāsthaḥ sphaṇḍayitāstha
Thirdsphaṇḍayitā sphaṇḍayitārau sphaṇḍayitāraḥ

Participles

Past Passive Participle
sphaṇḍita m. n. sphaṇḍitā f.

Past Active Participle
sphaṇḍitavat m. n. sphaṇḍitavatī f.

Present Active Participle
sphaṇḍayat m. n. sphaṇḍayantī f.

Present Middle Participle
sphaṇḍayamāna m. n. sphaṇḍayamānā f.

Present Passive Participle
sphaṇḍyamāna m. n. sphaṇḍyamānā f.

Future Active Participle
sphaṇḍayiṣyat m. n. sphaṇḍayiṣyantī f.

Future Middle Participle
sphaṇḍayiṣyamāṇa m. n. sphaṇḍayiṣyamāṇā f.

Future Passive Participle
sphaṇḍayitavya m. n. sphaṇḍayitavyā f.

Future Passive Participle
sphaṇḍya m. n. sphaṇḍyā f.

Future Passive Participle
sphaṇḍanīya m. n. sphaṇḍanīyā f.

Indeclinable forms

Infinitive
sphaṇḍayitum

Absolutive
sphaṇḍayitvā

Absolutive
-sphaṇḍya

Periphrastic Perfect
sphaṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria