Declension table of ?sphaṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativesphaṇḍyamānaḥ sphaṇḍyamānau sphaṇḍyamānāḥ
Vocativesphaṇḍyamāna sphaṇḍyamānau sphaṇḍyamānāḥ
Accusativesphaṇḍyamānam sphaṇḍyamānau sphaṇḍyamānān
Instrumentalsphaṇḍyamānena sphaṇḍyamānābhyām sphaṇḍyamānaiḥ sphaṇḍyamānebhiḥ
Dativesphaṇḍyamānāya sphaṇḍyamānābhyām sphaṇḍyamānebhyaḥ
Ablativesphaṇḍyamānāt sphaṇḍyamānābhyām sphaṇḍyamānebhyaḥ
Genitivesphaṇḍyamānasya sphaṇḍyamānayoḥ sphaṇḍyamānānām
Locativesphaṇḍyamāne sphaṇḍyamānayoḥ sphaṇḍyamāneṣu

Compound sphaṇḍyamāna -

Adverb -sphaṇḍyamānam -sphaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria