Declension table of ?sphaṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativesphaṇḍayitavyā sphaṇḍayitavye sphaṇḍayitavyāḥ
Vocativesphaṇḍayitavye sphaṇḍayitavye sphaṇḍayitavyāḥ
Accusativesphaṇḍayitavyām sphaṇḍayitavye sphaṇḍayitavyāḥ
Instrumentalsphaṇḍayitavyayā sphaṇḍayitavyābhyām sphaṇḍayitavyābhiḥ
Dativesphaṇḍayitavyāyai sphaṇḍayitavyābhyām sphaṇḍayitavyābhyaḥ
Ablativesphaṇḍayitavyāyāḥ sphaṇḍayitavyābhyām sphaṇḍayitavyābhyaḥ
Genitivesphaṇḍayitavyāyāḥ sphaṇḍayitavyayoḥ sphaṇḍayitavyānām
Locativesphaṇḍayitavyāyām sphaṇḍayitavyayoḥ sphaṇḍayitavyāsu

Adverb -sphaṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria