Declension table of ?sphaṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativesphaṇḍayitavyaḥ sphaṇḍayitavyau sphaṇḍayitavyāḥ
Vocativesphaṇḍayitavya sphaṇḍayitavyau sphaṇḍayitavyāḥ
Accusativesphaṇḍayitavyam sphaṇḍayitavyau sphaṇḍayitavyān
Instrumentalsphaṇḍayitavyena sphaṇḍayitavyābhyām sphaṇḍayitavyaiḥ sphaṇḍayitavyebhiḥ
Dativesphaṇḍayitavyāya sphaṇḍayitavyābhyām sphaṇḍayitavyebhyaḥ
Ablativesphaṇḍayitavyāt sphaṇḍayitavyābhyām sphaṇḍayitavyebhyaḥ
Genitivesphaṇḍayitavyasya sphaṇḍayitavyayoḥ sphaṇḍayitavyānām
Locativesphaṇḍayitavye sphaṇḍayitavyayoḥ sphaṇḍayitavyeṣu

Compound sphaṇḍayitavya -

Adverb -sphaṇḍayitavyam -sphaṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria