Declension table of ?sphaṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativesphaṇḍitavatī sphaṇḍitavatyau sphaṇḍitavatyaḥ
Vocativesphaṇḍitavati sphaṇḍitavatyau sphaṇḍitavatyaḥ
Accusativesphaṇḍitavatīm sphaṇḍitavatyau sphaṇḍitavatīḥ
Instrumentalsphaṇḍitavatyā sphaṇḍitavatībhyām sphaṇḍitavatībhiḥ
Dativesphaṇḍitavatyai sphaṇḍitavatībhyām sphaṇḍitavatībhyaḥ
Ablativesphaṇḍitavatyāḥ sphaṇḍitavatībhyām sphaṇḍitavatībhyaḥ
Genitivesphaṇḍitavatyāḥ sphaṇḍitavatyoḥ sphaṇḍitavatīnām
Locativesphaṇḍitavatyām sphaṇḍitavatyoḥ sphaṇḍitavatīṣu

Compound sphaṇḍitavati - sphaṇḍitavatī -

Adverb -sphaṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria