Declension table of ?sphaṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativesphaṇḍayamānam sphaṇḍayamāne sphaṇḍayamānāni
Vocativesphaṇḍayamāna sphaṇḍayamāne sphaṇḍayamānāni
Accusativesphaṇḍayamānam sphaṇḍayamāne sphaṇḍayamānāni
Instrumentalsphaṇḍayamānena sphaṇḍayamānābhyām sphaṇḍayamānaiḥ
Dativesphaṇḍayamānāya sphaṇḍayamānābhyām sphaṇḍayamānebhyaḥ
Ablativesphaṇḍayamānāt sphaṇḍayamānābhyām sphaṇḍayamānebhyaḥ
Genitivesphaṇḍayamānasya sphaṇḍayamānayoḥ sphaṇḍayamānānām
Locativesphaṇḍayamāne sphaṇḍayamānayoḥ sphaṇḍayamāneṣu

Compound sphaṇḍayamāna -

Adverb -sphaṇḍayamānam -sphaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria