Declension table of ?sphaṇḍayat

Deva

MasculineSingularDualPlural
Nominativesphaṇḍayan sphaṇḍayantau sphaṇḍayantaḥ
Vocativesphaṇḍayan sphaṇḍayantau sphaṇḍayantaḥ
Accusativesphaṇḍayantam sphaṇḍayantau sphaṇḍayataḥ
Instrumentalsphaṇḍayatā sphaṇḍayadbhyām sphaṇḍayadbhiḥ
Dativesphaṇḍayate sphaṇḍayadbhyām sphaṇḍayadbhyaḥ
Ablativesphaṇḍayataḥ sphaṇḍayadbhyām sphaṇḍayadbhyaḥ
Genitivesphaṇḍayataḥ sphaṇḍayatoḥ sphaṇḍayatām
Locativesphaṇḍayati sphaṇḍayatoḥ sphaṇḍayatsu

Compound sphaṇḍayat -

Adverb -sphaṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria