Declension table of ?sphaṇḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphaṇḍayiṣyamāṇaḥ sphaṇḍayiṣyamāṇau sphaṇḍayiṣyamāṇāḥ
Vocativesphaṇḍayiṣyamāṇa sphaṇḍayiṣyamāṇau sphaṇḍayiṣyamāṇāḥ
Accusativesphaṇḍayiṣyamāṇam sphaṇḍayiṣyamāṇau sphaṇḍayiṣyamāṇān
Instrumentalsphaṇḍayiṣyamāṇena sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇaiḥ sphaṇḍayiṣyamāṇebhiḥ
Dativesphaṇḍayiṣyamāṇāya sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇebhyaḥ
Ablativesphaṇḍayiṣyamāṇāt sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇebhyaḥ
Genitivesphaṇḍayiṣyamāṇasya sphaṇḍayiṣyamāṇayoḥ sphaṇḍayiṣyamāṇānām
Locativesphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇayoḥ sphaṇḍayiṣyamāṇeṣu

Compound sphaṇḍayiṣyamāṇa -

Adverb -sphaṇḍayiṣyamāṇam -sphaṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria