Declension table of ?sphaṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativesphaṇḍayiṣyat sphaṇḍayiṣyantī sphaṇḍayiṣyatī sphaṇḍayiṣyanti
Vocativesphaṇḍayiṣyat sphaṇḍayiṣyantī sphaṇḍayiṣyatī sphaṇḍayiṣyanti
Accusativesphaṇḍayiṣyat sphaṇḍayiṣyantī sphaṇḍayiṣyatī sphaṇḍayiṣyanti
Instrumentalsphaṇḍayiṣyatā sphaṇḍayiṣyadbhyām sphaṇḍayiṣyadbhiḥ
Dativesphaṇḍayiṣyate sphaṇḍayiṣyadbhyām sphaṇḍayiṣyadbhyaḥ
Ablativesphaṇḍayiṣyataḥ sphaṇḍayiṣyadbhyām sphaṇḍayiṣyadbhyaḥ
Genitivesphaṇḍayiṣyataḥ sphaṇḍayiṣyatoḥ sphaṇḍayiṣyatām
Locativesphaṇḍayiṣyati sphaṇḍayiṣyatoḥ sphaṇḍayiṣyatsu

Adverb -sphaṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria