Declension table of ?sphaṇḍitā

Deva

FeminineSingularDualPlural
Nominativesphaṇḍitā sphaṇḍite sphaṇḍitāḥ
Vocativesphaṇḍite sphaṇḍite sphaṇḍitāḥ
Accusativesphaṇḍitām sphaṇḍite sphaṇḍitāḥ
Instrumentalsphaṇḍitayā sphaṇḍitābhyām sphaṇḍitābhiḥ
Dativesphaṇḍitāyai sphaṇḍitābhyām sphaṇḍitābhyaḥ
Ablativesphaṇḍitāyāḥ sphaṇḍitābhyām sphaṇḍitābhyaḥ
Genitivesphaṇḍitāyāḥ sphaṇḍitayoḥ sphaṇḍitānām
Locativesphaṇḍitāyām sphaṇḍitayoḥ sphaṇḍitāsu

Adverb -sphaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria