Declension table of ?sphaṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativesphaṇḍyamānam sphaṇḍyamāne sphaṇḍyamānāni
Vocativesphaṇḍyamāna sphaṇḍyamāne sphaṇḍyamānāni
Accusativesphaṇḍyamānam sphaṇḍyamāne sphaṇḍyamānāni
Instrumentalsphaṇḍyamānena sphaṇḍyamānābhyām sphaṇḍyamānaiḥ
Dativesphaṇḍyamānāya sphaṇḍyamānābhyām sphaṇḍyamānebhyaḥ
Ablativesphaṇḍyamānāt sphaṇḍyamānābhyām sphaṇḍyamānebhyaḥ
Genitivesphaṇḍyamānasya sphaṇḍyamānayoḥ sphaṇḍyamānānām
Locativesphaṇḍyamāne sphaṇḍyamānayoḥ sphaṇḍyamāneṣu

Compound sphaṇḍyamāna -

Adverb -sphaṇḍyamānam -sphaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria