Declension table of ?sphaṇḍita

Deva

MasculineSingularDualPlural
Nominativesphaṇḍitaḥ sphaṇḍitau sphaṇḍitāḥ
Vocativesphaṇḍita sphaṇḍitau sphaṇḍitāḥ
Accusativesphaṇḍitam sphaṇḍitau sphaṇḍitān
Instrumentalsphaṇḍitena sphaṇḍitābhyām sphaṇḍitaiḥ sphaṇḍitebhiḥ
Dativesphaṇḍitāya sphaṇḍitābhyām sphaṇḍitebhyaḥ
Ablativesphaṇḍitāt sphaṇḍitābhyām sphaṇḍitebhyaḥ
Genitivesphaṇḍitasya sphaṇḍitayoḥ sphaṇḍitānām
Locativesphaṇḍite sphaṇḍitayoḥ sphaṇḍiteṣu

Compound sphaṇḍita -

Adverb -sphaṇḍitam -sphaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria