Declension table of ?sphaṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphaṇḍayiṣyamāṇā sphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇāḥ
Vocativesphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇāḥ
Accusativesphaṇḍayiṣyamāṇām sphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇāḥ
Instrumentalsphaṇḍayiṣyamāṇayā sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇābhiḥ
Dativesphaṇḍayiṣyamāṇāyai sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇābhyaḥ
Ablativesphaṇḍayiṣyamāṇāyāḥ sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇābhyaḥ
Genitivesphaṇḍayiṣyamāṇāyāḥ sphaṇḍayiṣyamāṇayoḥ sphaṇḍayiṣyamāṇānām
Locativesphaṇḍayiṣyamāṇāyām sphaṇḍayiṣyamāṇayoḥ sphaṇḍayiṣyamāṇāsu

Adverb -sphaṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria