Declension table of ?sphaṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativesphaṇḍayitavyam sphaṇḍayitavye sphaṇḍayitavyāni
Vocativesphaṇḍayitavya sphaṇḍayitavye sphaṇḍayitavyāni
Accusativesphaṇḍayitavyam sphaṇḍayitavye sphaṇḍayitavyāni
Instrumentalsphaṇḍayitavyena sphaṇḍayitavyābhyām sphaṇḍayitavyaiḥ
Dativesphaṇḍayitavyāya sphaṇḍayitavyābhyām sphaṇḍayitavyebhyaḥ
Ablativesphaṇḍayitavyāt sphaṇḍayitavyābhyām sphaṇḍayitavyebhyaḥ
Genitivesphaṇḍayitavyasya sphaṇḍayitavyayoḥ sphaṇḍayitavyānām
Locativesphaṇḍayitavye sphaṇḍayitavyayoḥ sphaṇḍayitavyeṣu

Compound sphaṇḍayitavya -

Adverb -sphaṇḍayitavyam -sphaṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria