Declension table of ?sphaṇḍanīya

Deva

MasculineSingularDualPlural
Nominativesphaṇḍanīyaḥ sphaṇḍanīyau sphaṇḍanīyāḥ
Vocativesphaṇḍanīya sphaṇḍanīyau sphaṇḍanīyāḥ
Accusativesphaṇḍanīyam sphaṇḍanīyau sphaṇḍanīyān
Instrumentalsphaṇḍanīyena sphaṇḍanīyābhyām sphaṇḍanīyaiḥ sphaṇḍanīyebhiḥ
Dativesphaṇḍanīyāya sphaṇḍanīyābhyām sphaṇḍanīyebhyaḥ
Ablativesphaṇḍanīyāt sphaṇḍanīyābhyām sphaṇḍanīyebhyaḥ
Genitivesphaṇḍanīyasya sphaṇḍanīyayoḥ sphaṇḍanīyānām
Locativesphaṇḍanīye sphaṇḍanīyayoḥ sphaṇḍanīyeṣu

Compound sphaṇḍanīya -

Adverb -sphaṇḍanīyam -sphaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria