Declension table of ?sphaṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphaṇḍayiṣyamāṇam sphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇāni
Vocativesphaṇḍayiṣyamāṇa sphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇāni
Accusativesphaṇḍayiṣyamāṇam sphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇāni
Instrumentalsphaṇḍayiṣyamāṇena sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇaiḥ
Dativesphaṇḍayiṣyamāṇāya sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇebhyaḥ
Ablativesphaṇḍayiṣyamāṇāt sphaṇḍayiṣyamāṇābhyām sphaṇḍayiṣyamāṇebhyaḥ
Genitivesphaṇḍayiṣyamāṇasya sphaṇḍayiṣyamāṇayoḥ sphaṇḍayiṣyamāṇānām
Locativesphaṇḍayiṣyamāṇe sphaṇḍayiṣyamāṇayoḥ sphaṇḍayiṣyamāṇeṣu

Compound sphaṇḍayiṣyamāṇa -

Adverb -sphaṇḍayiṣyamāṇam -sphaṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria