Declension table of ?sphaṇḍita

Deva

NeuterSingularDualPlural
Nominativesphaṇḍitam sphaṇḍite sphaṇḍitāni
Vocativesphaṇḍita sphaṇḍite sphaṇḍitāni
Accusativesphaṇḍitam sphaṇḍite sphaṇḍitāni
Instrumentalsphaṇḍitena sphaṇḍitābhyām sphaṇḍitaiḥ
Dativesphaṇḍitāya sphaṇḍitābhyām sphaṇḍitebhyaḥ
Ablativesphaṇḍitāt sphaṇḍitābhyām sphaṇḍitebhyaḥ
Genitivesphaṇḍitasya sphaṇḍitayoḥ sphaṇḍitānām
Locativesphaṇḍite sphaṇḍitayoḥ sphaṇḍiteṣu

Compound sphaṇḍita -

Adverb -sphaṇḍitam -sphaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria