तिङन्तावली ?स्फण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फण्डयति स्फण्डयतः स्फण्डयन्ति
मध्यमस्फण्डयसि स्फण्डयथः स्फण्डयथ
उत्तमस्फण्डयामि स्फण्डयावः स्फण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमस्फण्डयते स्फण्डयेते स्फण्डयन्ते
मध्यमस्फण्डयसे स्फण्डयेथे स्फण्डयध्वे
उत्तमस्फण्डये स्फण्डयावहे स्फण्डयामहे


कर्मणिएकद्विबहु
प्रथमस्फण्ड्यते स्फण्ड्येते स्फण्ड्यन्ते
मध्यमस्फण्ड्यसे स्फण्ड्येथे स्फण्ड्यध्वे
उत्तमस्फण्ड्ये स्फण्ड्यावहे स्फण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फण्डयत् अस्फण्डयताम् अस्फण्डयन्
मध्यमअस्फण्डयः अस्फण्डयतम् अस्फण्डयत
उत्तमअस्फण्डयम् अस्फण्डयाव अस्फण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्फण्डयत अस्फण्डयेताम् अस्फण्डयन्त
मध्यमअस्फण्डयथाः अस्फण्डयेथाम् अस्फण्डयध्वम्
उत्तमअस्फण्डये अस्फण्डयावहि अस्फण्डयामहि


कर्मणिएकद्विबहु
प्रथमअस्फण्ड्यत अस्फण्ड्येताम् अस्फण्ड्यन्त
मध्यमअस्फण्ड्यथाः अस्फण्ड्येथाम् अस्फण्ड्यध्वम्
उत्तमअस्फण्ड्ये अस्फण्ड्यावहि अस्फण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फण्डयेत् स्फण्डयेताम् स्फण्डयेयुः
मध्यमस्फण्डयेः स्फण्डयेतम् स्फण्डयेत
उत्तमस्फण्डयेयम् स्फण्डयेव स्फण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमस्फण्डयेत स्फण्डयेयाताम् स्फण्डयेरन्
मध्यमस्फण्डयेथाः स्फण्डयेयाथाम् स्फण्डयेध्वम्
उत्तमस्फण्डयेय स्फण्डयेवहि स्फण्डयेमहि


कर्मणिएकद्विबहु
प्रथमस्फण्ड्येत स्फण्ड्येयाताम् स्फण्ड्येरन्
मध्यमस्फण्ड्येथाः स्फण्ड्येयाथाम् स्फण्ड्येध्वम्
उत्तमस्फण्ड्येय स्फण्ड्येवहि स्फण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फण्डयतु स्फण्डयताम् स्फण्डयन्तु
मध्यमस्फण्डय स्फण्डयतम् स्फण्डयत
उत्तमस्फण्डयानि स्फण्डयाव स्फण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमस्फण्डयताम् स्फण्डयेताम् स्फण्डयन्ताम्
मध्यमस्फण्डयस्व स्फण्डयेथाम् स्फण्डयध्वम्
उत्तमस्फण्डयै स्फण्डयावहै स्फण्डयामहै


कर्मणिएकद्विबहु
प्रथमस्फण्ड्यताम् स्फण्ड्येताम् स्फण्ड्यन्ताम्
मध्यमस्फण्ड्यस्व स्फण्ड्येथाम् स्फण्ड्यध्वम्
उत्तमस्फण्ड्यै स्फण्ड्यावहै स्फण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फण्डयिष्यति स्फण्डयिष्यतः स्फण्डयिष्यन्ति
मध्यमस्फण्डयिष्यसि स्फण्डयिष्यथः स्फण्डयिष्यथ
उत्तमस्फण्डयिष्यामि स्फण्डयिष्यावः स्फण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फण्डयिष्यते स्फण्डयिष्येते स्फण्डयिष्यन्ते
मध्यमस्फण्डयिष्यसे स्फण्डयिष्येथे स्फण्डयिष्यध्वे
उत्तमस्फण्डयिष्ये स्फण्डयिष्यावहे स्फण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फण्डयिता स्फण्डयितारौ स्फण्डयितारः
मध्यमस्फण्डयितासि स्फण्डयितास्थः स्फण्डयितास्थ
उत्तमस्फण्डयितास्मि स्फण्डयितास्वः स्फण्डयितास्मः

कृदन्त

क्त
स्फण्डित m. n. स्फण्डिता f.

क्तवतु
स्फण्डितवत् m. n. स्फण्डितवती f.

शतृ
स्फण्डयत् m. n. स्फण्डयन्ती f.

शानच्
स्फण्डयमान m. n. स्फण्डयमाना f.

शानच् कर्मणि
स्फण्ड्यमान m. n. स्फण्ड्यमाना f.

लुडादेश पर
स्फण्डयिष्यत् m. n. स्फण्डयिष्यन्ती f.

लुडादेश आत्म
स्फण्डयिष्यमाण m. n. स्फण्डयिष्यमाणा f.

तव्य
स्फण्डयितव्य m. n. स्फण्डयितव्या f.

यत्
स्फण्ड्य m. n. स्फण्ड्या f.

अनीयर्
स्फण्डनीय m. n. स्फण्डनीया f.

अव्यय

तुमुन्
स्फण्डयितुम्

क्त्वा
स्फण्डयित्वा

ल्यप्
॰स्फण्ड्य

लिट्
स्फण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria