Conjugation tables of ?saṃśyai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṃśyāyāmi saṃśyāyāvaḥ saṃśyāyāmaḥ
Secondsaṃśyāyasi saṃśyāyathaḥ saṃśyāyatha
Thirdsaṃśyāyati saṃśyāyataḥ saṃśyāyanti


MiddleSingularDualPlural
Firstsaṃśyāye saṃśyāyāvahe saṃśyāyāmahe
Secondsaṃśyāyase saṃśyāyethe saṃśyāyadhve
Thirdsaṃśyāyate saṃśyāyete saṃśyāyante


PassiveSingularDualPlural
Firstsaṃśyīye saṃśyīyāvahe saṃśyīyāmahe
Secondsaṃśyīyase saṃśyīyethe saṃśyīyadhve
Thirdsaṃśyīyate saṃśyīyete saṃśyīyante


Imperfect

ActiveSingularDualPlural
Firstasaṃśyāyam asaṃśyāyāva asaṃśyāyāma
Secondasaṃśyāyaḥ asaṃśyāyatam asaṃśyāyata
Thirdasaṃśyāyat asaṃśyāyatām asaṃśyāyan


MiddleSingularDualPlural
Firstasaṃśyāye asaṃśyāyāvahi asaṃśyāyāmahi
Secondasaṃśyāyathāḥ asaṃśyāyethām asaṃśyāyadhvam
Thirdasaṃśyāyata asaṃśyāyetām asaṃśyāyanta


PassiveSingularDualPlural
Firstasaṃśyīye asaṃśyīyāvahi asaṃśyīyāmahi
Secondasaṃśyīyathāḥ asaṃśyīyethām asaṃśyīyadhvam
Thirdasaṃśyīyata asaṃśyīyetām asaṃśyīyanta


Optative

ActiveSingularDualPlural
Firstsaṃśyāyeyam saṃśyāyeva saṃśyāyema
Secondsaṃśyāyeḥ saṃśyāyetam saṃśyāyeta
Thirdsaṃśyāyet saṃśyāyetām saṃśyāyeyuḥ


MiddleSingularDualPlural
Firstsaṃśyāyeya saṃśyāyevahi saṃśyāyemahi
Secondsaṃśyāyethāḥ saṃśyāyeyāthām saṃśyāyedhvam
Thirdsaṃśyāyeta saṃśyāyeyātām saṃśyāyeran


PassiveSingularDualPlural
Firstsaṃśyīyeya saṃśyīyevahi saṃśyīyemahi
Secondsaṃśyīyethāḥ saṃśyīyeyāthām saṃśyīyedhvam
Thirdsaṃśyīyeta saṃśyīyeyātām saṃśyīyeran


Imperative

ActiveSingularDualPlural
Firstsaṃśyāyāni saṃśyāyāva saṃśyāyāma
Secondsaṃśyāya saṃśyāyatam saṃśyāyata
Thirdsaṃśyāyatu saṃśyāyatām saṃśyāyantu


MiddleSingularDualPlural
Firstsaṃśyāyai saṃśyāyāvahai saṃśyāyāmahai
Secondsaṃśyāyasva saṃśyāyethām saṃśyāyadhvam
Thirdsaṃśyāyatām saṃśyāyetām saṃśyāyantām


PassiveSingularDualPlural
Firstsaṃśyīyai saṃśyīyāvahai saṃśyīyāmahai
Secondsaṃśyīyasva saṃśyīyethām saṃśyīyadhvam
Thirdsaṃśyīyatām saṃśyīyetām saṃśyīyantām


Future

ActiveSingularDualPlural
Firstsaṃśyāyiṣyāmi saṃśyāyiṣyāvaḥ saṃśyāyiṣyāmaḥ
Secondsaṃśyāyiṣyasi saṃśyāyiṣyathaḥ saṃśyāyiṣyatha
Thirdsaṃśyāyiṣyati saṃśyāyiṣyataḥ saṃśyāyiṣyanti


MiddleSingularDualPlural
Firstsaṃśyāyiṣye saṃśyāyiṣyāvahe saṃśyāyiṣyāmahe
Secondsaṃśyāyiṣyase saṃśyāyiṣyethe saṃśyāyiṣyadhve
Thirdsaṃśyāyiṣyate saṃśyāyiṣyete saṃśyāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṃśyāyitāsmi saṃśyāyitāsvaḥ saṃśyāyitāsmaḥ
Secondsaṃśyāyitāsi saṃśyāyitāsthaḥ saṃśyāyitāstha
Thirdsaṃśyāyitā saṃśyāyitārau saṃśyāyitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasaṃśyau sasaṃśyiva sasaṃśyima
Secondsasaṃśyitha sasaṃśyātha sasaṃśyathuḥ sasaṃśya
Thirdsasaṃśyau sasaṃśyatuḥ sasaṃśyuḥ


MiddleSingularDualPlural
Firstsasaṃśye sasaṃśyivahe sasaṃśyimahe
Secondsasaṃśyiṣe sasaṃśyāthe sasaṃśyidhve
Thirdsasaṃśye sasaṃśyāte sasaṃśyire


Benedictive

ActiveSingularDualPlural
Firstsaṃśyīyāsam saṃśyīyāsva saṃśyīyāsma
Secondsaṃśyīyāḥ saṃśyīyāstam saṃśyīyāsta
Thirdsaṃśyīyāt saṃśyīyāstām saṃśyīyāsuḥ

Participles

Past Passive Participle
saṃśyīta m. n. saṃśyītā f.

Past Active Participle
saṃśyītavat m. n. saṃśyītavatī f.

Present Active Participle
saṃśyāyat m. n. saṃśyāyantī f.

Present Middle Participle
saṃśyāyamāna m. n. saṃśyāyamānā f.

Present Passive Participle
saṃśyīyamāna m. n. saṃśyīyamānā f.

Future Active Participle
saṃśyāyiṣyat m. n. saṃśyāyiṣyantī f.

Future Middle Participle
saṃśyāyiṣyamāṇa m. n. saṃśyāyiṣyamāṇā f.

Future Passive Participle
saṃśyāyitavya m. n. saṃśyāyitavyā f.

Future Passive Participle
saṃśyeya m. n. saṃśyeyā f.

Future Passive Participle
saṃśyāyanīya m. n. saṃśyāyanīyā f.

Perfect Active Participle
sasaṃśyvas m. n. sasaṃśyuṣī f.

Perfect Middle Participle
sasaṃśyāna m. n. sasaṃśyānā f.

Indeclinable forms

Infinitive
saṃśyāyitum

Absolutive
saṃśyītvā

Absolutive
-saṃśyīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria