Declension table of ?sasaṃśyāna

Deva

MasculineSingularDualPlural
Nominativesasaṃśyānaḥ sasaṃśyānau sasaṃśyānāḥ
Vocativesasaṃśyāna sasaṃśyānau sasaṃśyānāḥ
Accusativesasaṃśyānam sasaṃśyānau sasaṃśyānān
Instrumentalsasaṃśyānena sasaṃśyānābhyām sasaṃśyānaiḥ sasaṃśyānebhiḥ
Dativesasaṃśyānāya sasaṃśyānābhyām sasaṃśyānebhyaḥ
Ablativesasaṃśyānāt sasaṃśyānābhyām sasaṃśyānebhyaḥ
Genitivesasaṃśyānasya sasaṃśyānayoḥ sasaṃśyānānām
Locativesasaṃśyāne sasaṃśyānayoḥ sasaṃśyāneṣu

Compound sasaṃśyāna -

Adverb -sasaṃśyānam -sasaṃśyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria