Declension table of ?saṃśyīyamāna

Deva

MasculineSingularDualPlural
Nominativesaṃśyīyamānaḥ saṃśyīyamānau saṃśyīyamānāḥ
Vocativesaṃśyīyamāna saṃśyīyamānau saṃśyīyamānāḥ
Accusativesaṃśyīyamānam saṃśyīyamānau saṃśyīyamānān
Instrumentalsaṃśyīyamānena saṃśyīyamānābhyām saṃśyīyamānaiḥ saṃśyīyamānebhiḥ
Dativesaṃśyīyamānāya saṃśyīyamānābhyām saṃśyīyamānebhyaḥ
Ablativesaṃśyīyamānāt saṃśyīyamānābhyām saṃśyīyamānebhyaḥ
Genitivesaṃśyīyamānasya saṃśyīyamānayoḥ saṃśyīyamānānām
Locativesaṃśyīyamāne saṃśyīyamānayoḥ saṃśyīyamāneṣu

Compound saṃśyīyamāna -

Adverb -saṃśyīyamānam -saṃśyīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria