Declension table of ?saṃśyāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṃśyāyiṣyantī saṃśyāyiṣyantyau saṃśyāyiṣyantyaḥ
Vocativesaṃśyāyiṣyanti saṃśyāyiṣyantyau saṃśyāyiṣyantyaḥ
Accusativesaṃśyāyiṣyantīm saṃśyāyiṣyantyau saṃśyāyiṣyantīḥ
Instrumentalsaṃśyāyiṣyantyā saṃśyāyiṣyantībhyām saṃśyāyiṣyantībhiḥ
Dativesaṃśyāyiṣyantyai saṃśyāyiṣyantībhyām saṃśyāyiṣyantībhyaḥ
Ablativesaṃśyāyiṣyantyāḥ saṃśyāyiṣyantībhyām saṃśyāyiṣyantībhyaḥ
Genitivesaṃśyāyiṣyantyāḥ saṃśyāyiṣyantyoḥ saṃśyāyiṣyantīnām
Locativesaṃśyāyiṣyantyām saṃśyāyiṣyantyoḥ saṃśyāyiṣyantīṣu

Compound saṃśyāyiṣyanti - saṃśyāyiṣyantī -

Adverb -saṃśyāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria