Declension table of ?sasaṃśyvas

Deva

NeuterSingularDualPlural
Nominativesasaṃśyvat sasaṃśyuṣī sasaṃśyvāṃsi
Vocativesasaṃśyvat sasaṃśyuṣī sasaṃśyvāṃsi
Accusativesasaṃśyvat sasaṃśyuṣī sasaṃśyvāṃsi
Instrumentalsasaṃśyuṣā sasaṃśyvadbhyām sasaṃśyvadbhiḥ
Dativesasaṃśyuṣe sasaṃśyvadbhyām sasaṃśyvadbhyaḥ
Ablativesasaṃśyuṣaḥ sasaṃśyvadbhyām sasaṃśyvadbhyaḥ
Genitivesasaṃśyuṣaḥ sasaṃśyuṣoḥ sasaṃśyuṣām
Locativesasaṃśyuṣi sasaṃśyuṣoḥ sasaṃśyvatsu

Compound sasaṃśyvat -

Adverb -sasaṃśyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria