Declension table of ?sasaṃśyāna

Deva

NeuterSingularDualPlural
Nominativesasaṃśyānam sasaṃśyāne sasaṃśyānāni
Vocativesasaṃśyāna sasaṃśyāne sasaṃśyānāni
Accusativesasaṃśyānam sasaṃśyāne sasaṃśyānāni
Instrumentalsasaṃśyānena sasaṃśyānābhyām sasaṃśyānaiḥ
Dativesasaṃśyānāya sasaṃśyānābhyām sasaṃśyānebhyaḥ
Ablativesasaṃśyānāt sasaṃśyānābhyām sasaṃśyānebhyaḥ
Genitivesasaṃśyānasya sasaṃśyānayoḥ sasaṃśyānānām
Locativesasaṃśyāne sasaṃśyānayoḥ sasaṃśyāneṣu

Compound sasaṃśyāna -

Adverb -sasaṃśyānam -sasaṃśyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria