Declension table of ?saṃśyāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṃśyāyiṣyamāṇā saṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇāḥ
Vocativesaṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇāḥ
Accusativesaṃśyāyiṣyamāṇām saṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇāḥ
Instrumentalsaṃśyāyiṣyamāṇayā saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇābhiḥ
Dativesaṃśyāyiṣyamāṇāyai saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇābhyaḥ
Ablativesaṃśyāyiṣyamāṇāyāḥ saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇābhyaḥ
Genitivesaṃśyāyiṣyamāṇāyāḥ saṃśyāyiṣyamāṇayoḥ saṃśyāyiṣyamāṇānām
Locativesaṃśyāyiṣyamāṇāyām saṃśyāyiṣyamāṇayoḥ saṃśyāyiṣyamāṇāsu

Adverb -saṃśyāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria