Declension table of ?saṃśyāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṃśyāyiṣyamāṇam saṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇāni
Vocativesaṃśyāyiṣyamāṇa saṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇāni
Accusativesaṃśyāyiṣyamāṇam saṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇāni
Instrumentalsaṃśyāyiṣyamāṇena saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇaiḥ
Dativesaṃśyāyiṣyamāṇāya saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇebhyaḥ
Ablativesaṃśyāyiṣyamāṇāt saṃśyāyiṣyamāṇābhyām saṃśyāyiṣyamāṇebhyaḥ
Genitivesaṃśyāyiṣyamāṇasya saṃśyāyiṣyamāṇayoḥ saṃśyāyiṣyamāṇānām
Locativesaṃśyāyiṣyamāṇe saṃśyāyiṣyamāṇayoḥ saṃśyāyiṣyamāṇeṣu

Compound saṃśyāyiṣyamāṇa -

Adverb -saṃśyāyiṣyamāṇam -saṃśyāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria