Declension table of ?saṃśyāyitavya

Deva

NeuterSingularDualPlural
Nominativesaṃśyāyitavyam saṃśyāyitavye saṃśyāyitavyāni
Vocativesaṃśyāyitavya saṃśyāyitavye saṃśyāyitavyāni
Accusativesaṃśyāyitavyam saṃśyāyitavye saṃśyāyitavyāni
Instrumentalsaṃśyāyitavyena saṃśyāyitavyābhyām saṃśyāyitavyaiḥ
Dativesaṃśyāyitavyāya saṃśyāyitavyābhyām saṃśyāyitavyebhyaḥ
Ablativesaṃśyāyitavyāt saṃśyāyitavyābhyām saṃśyāyitavyebhyaḥ
Genitivesaṃśyāyitavyasya saṃśyāyitavyayoḥ saṃśyāyitavyānām
Locativesaṃśyāyitavye saṃśyāyitavyayoḥ saṃśyāyitavyeṣu

Compound saṃśyāyitavya -

Adverb -saṃśyāyitavyam -saṃśyāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria