Declension table of ?saṃśyeya

Deva

MasculineSingularDualPlural
Nominativesaṃśyeyaḥ saṃśyeyau saṃśyeyāḥ
Vocativesaṃśyeya saṃśyeyau saṃśyeyāḥ
Accusativesaṃśyeyam saṃśyeyau saṃśyeyān
Instrumentalsaṃśyeyena saṃśyeyābhyām saṃśyeyaiḥ saṃśyeyebhiḥ
Dativesaṃśyeyāya saṃśyeyābhyām saṃśyeyebhyaḥ
Ablativesaṃśyeyāt saṃśyeyābhyām saṃśyeyebhyaḥ
Genitivesaṃśyeyasya saṃśyeyayoḥ saṃśyeyānām
Locativesaṃśyeye saṃśyeyayoḥ saṃśyeyeṣu

Compound saṃśyeya -

Adverb -saṃśyeyam -saṃśyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria