Declension table of ?saṃśyīyamānā

Deva

FeminineSingularDualPlural
Nominativesaṃśyīyamānā saṃśyīyamāne saṃśyīyamānāḥ
Vocativesaṃśyīyamāne saṃśyīyamāne saṃśyīyamānāḥ
Accusativesaṃśyīyamānām saṃśyīyamāne saṃśyīyamānāḥ
Instrumentalsaṃśyīyamānayā saṃśyīyamānābhyām saṃśyīyamānābhiḥ
Dativesaṃśyīyamānāyai saṃśyīyamānābhyām saṃśyīyamānābhyaḥ
Ablativesaṃśyīyamānāyāḥ saṃśyīyamānābhyām saṃśyīyamānābhyaḥ
Genitivesaṃśyīyamānāyāḥ saṃśyīyamānayoḥ saṃśyīyamānānām
Locativesaṃśyīyamānāyām saṃśyīyamānayoḥ saṃśyīyamānāsu

Adverb -saṃśyīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria