Declension table of ?saṃśyītavat

Deva

MasculineSingularDualPlural
Nominativesaṃśyītavān saṃśyītavantau saṃśyītavantaḥ
Vocativesaṃśyītavan saṃśyītavantau saṃśyītavantaḥ
Accusativesaṃśyītavantam saṃśyītavantau saṃśyītavataḥ
Instrumentalsaṃśyītavatā saṃśyītavadbhyām saṃśyītavadbhiḥ
Dativesaṃśyītavate saṃśyītavadbhyām saṃśyītavadbhyaḥ
Ablativesaṃśyītavataḥ saṃśyītavadbhyām saṃśyītavadbhyaḥ
Genitivesaṃśyītavataḥ saṃśyītavatoḥ saṃśyītavatām
Locativesaṃśyītavati saṃśyītavatoḥ saṃśyītavatsu

Compound saṃśyītavat -

Adverb -saṃśyītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria