Declension table of ?saṃśyāyamānā

Deva

FeminineSingularDualPlural
Nominativesaṃśyāyamānā saṃśyāyamāne saṃśyāyamānāḥ
Vocativesaṃśyāyamāne saṃśyāyamāne saṃśyāyamānāḥ
Accusativesaṃśyāyamānām saṃśyāyamāne saṃśyāyamānāḥ
Instrumentalsaṃśyāyamānayā saṃśyāyamānābhyām saṃśyāyamānābhiḥ
Dativesaṃśyāyamānāyai saṃśyāyamānābhyām saṃśyāyamānābhyaḥ
Ablativesaṃśyāyamānāyāḥ saṃśyāyamānābhyām saṃśyāyamānābhyaḥ
Genitivesaṃśyāyamānāyāḥ saṃśyāyamānayoḥ saṃśyāyamānānām
Locativesaṃśyāyamānāyām saṃśyāyamānayoḥ saṃśyāyamānāsu

Adverb -saṃśyāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria