Declension table of ?saṃśyāyitavyā

Deva

FeminineSingularDualPlural
Nominativesaṃśyāyitavyā saṃśyāyitavye saṃśyāyitavyāḥ
Vocativesaṃśyāyitavye saṃśyāyitavye saṃśyāyitavyāḥ
Accusativesaṃśyāyitavyām saṃśyāyitavye saṃśyāyitavyāḥ
Instrumentalsaṃśyāyitavyayā saṃśyāyitavyābhyām saṃśyāyitavyābhiḥ
Dativesaṃśyāyitavyāyai saṃśyāyitavyābhyām saṃśyāyitavyābhyaḥ
Ablativesaṃśyāyitavyāyāḥ saṃśyāyitavyābhyām saṃśyāyitavyābhyaḥ
Genitivesaṃśyāyitavyāyāḥ saṃśyāyitavyayoḥ saṃśyāyitavyānām
Locativesaṃśyāyitavyāyām saṃśyāyitavyayoḥ saṃśyāyitavyāsu

Adverb -saṃśyāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria